Bihar Board 10th Sanskrit Objective Questions and Answers

BSEB Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 1.
‘व्याघ्रपथिकथायाः’ रचनाकारः कः अस्ति ?
(a) नारायणपण्डितः
(b) विष्णुशर्मा
(c) रामचन्द्रओझा
(d) भर्तृहरिः
उत्तरः
(a) नारायणपण्डितः

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 2.
‘व्याघ्रपथिककथा’ कस्मात् ग्रन्थात् उद्धतः अस्ति ?
(a) पञ्चतन्त्रात्
(b) रामायणात्
(c) हितोपदेशात्
(d) विष्णुपुराणात्
उत्तरः
(c) हितोपदेशात्

प्रश्न 3.
कस्मिन् ग्रामे निर्धनजनाः निवसन्ति ?
(a) भीखनटोलाग्रामे
(b) पहरपुरग्रामे
(c) तिलौथूग्रामे
(d) विष्णुपराग्रामे
उत्तरः
(a) भीखनटोलाग्रामे

प्रश्न 4.
दलितस्य पुरुषस्य नाम किम् आसीत् ?
(a) रामदिनेश रामः
(b) रामप्रवेश रामः
(c) रामनरेशः रामः
(d) रामअवधवेश रामः
उत्तरः
(b) रामप्रवेश रामः

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 5.
बालकस्य नाम………..इति कृतम् । रिक्त स्थानानि पूरयत ।
(a) मूलविष्णुः
(b) विष्णुः
(c) मूलशङ्करः
(d) ब्रह्मा
उत्तरः
(c) मूलशङ्करः

प्रश्न 6.
केन कृतं व्याकरणं प्रसिद्धम् ?
(a) व्यासेन
(b) पाणिनिना
(c) चाणक्येन
(d) आर्यभट्टन
उत्तरः
(b) पाणिनिना

प्रश्न 7.
कैः सह छात्राणां परिचयः भविष्यति ?
(a) संस्कृतशास्त्रैः
(b) ऑग्लशास्त्रैः
(c) भोजपुरीशास्त्रैः
(d) हिन्दीशास्त्रैः
उत्तरः
(a) संस्कृतशास्त्रैः

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 8.
स्वामी दयानन्दः…………संस्थापकः आसीत् रिक्त स्थानानि पूरयत
(a) पारसीसमाजस्य
(b) सिक्खसमाजस्य
(c) आर्यसमाजस्य
(d) जैनसमाजस्य
उत्तरः
(c) आर्यसमाजस्य

प्रश्न 9.
अलसकथा पाठः कुतः संकलितः ?
(a) अग्निपुराणतः
(b) पुरुषपरीक्षातः
(c) रामायणतः
(d) महाभारतः
उत्तरः
(b) पुरुषपरीक्षातः

प्रश्न 10.
कति पुराणानि सन्ति ?
(a) पञ्च
(b) देश
(c) पञ्चदश
(d) अष्टादश
उत्तरः
(d) अष्टादश

प्रश्न 11.
अलसकथा पाठस्य लेखकः कः ?
(a) कालिदासः
(b) विद्यापतिः
(c) नारायणपण्डितः
(d) वेदव्यासः
उत्तरः
(b) विद्यापतिः

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 12.
भारतमहिमायाः आधुनिकी गीतस्य रचनाकारः कः ?
(a) डॉ. उमाशंकर शर्मा
(b) डॉ. रामविलास चौधरी
(c) डॉ. मिथिलेश कुमारी मिश्र
(d) डॉ. गिरिजानन्दन मिश्र
उत्तरः
(a) डॉ. उमाशंकर शर्मा

प्रश्न 13.
अणोः अणीयान् कः ?
(a) गगनः
(b) आत्मा
(c) परमात्मा
(d) संसारः
उत्तरः
(b) आत्मा

प्रश्न 14.
उपनिषदः कस्मय अन्तिम भागे अस्ति?
(a) रामायणस्य
(b) लौकिक साहित्यस्य
(c) वैदिक वाङ्मस्य
(d) आधुनिक साहित्यस्य
उत्तरः
(c) वैदिक वाङ्मस्य

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 15.
‘पाटलिपुत्रवैभवम्’ पाठे कस्य नगरस्य वर्णनम् अस्ति ?
(a) गयायाः
(b) तिलौथूनगरस्य
(c) आरायाः
(d) पाटलिपुत्रस्य
उत्तरः
(d) पाटलिपुत्रस्य

प्रश्न 16.
‘भारतीयसंस्काराः’ पाठे भारतस्य किं रचयति ?
(a) सहिष्णुत्वम्
(b) व्यक्तित्वम्
(c) करुणत्वम्
(d) मानवत्वम्
उत्तरः
(b) व्यक्तित्वम्

प्रश्न 17.
संस्काराः प्रायेण कति विधाः सन्ति ?
(a) पञ्चः
(b) षष्ठः
(c) त्रयः
(d) द्वादशः
उत्तरः
(a) पञ्चः

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 18.
विनयः………….हन्ति । रिक्त स्थानानि पूरयत।
(a) पराक्रमः
(b) अकीर्ति
(c) अपराक्रमः
(d) कीर्तिः
उत्तरः
(b) अकीर्ति

प्रश्न 19.
विदुरः कः आसीत् ?
(a) राज्ञप्रवरः
(b) नृपप्रवरः
(c) विद्रप्रवरः
(d) मंत्रीप्रवरः
उत्तरः
(d) मंत्रीप्रवरः

प्रश्न 20.
कर्णः कं कवचं कुण्डले च ददाति ?
(a) इन्द्रम्
(b) भीष्मम्
(c) कृष्णम्
(d) युधिष्ठिरम्
उत्तरः
(a) इन्द्रम्

प्रश्न 21.
सूर्य इव, चन्द्र इव, हिमवान् इव, सागर इव तिष्ठतु ते यश: इति कः कथितवान् ?
(a) कर्णः
(b) इन्द्रः
(c) अर्जुनः
(d) युधिष्ठिरः
उत्तरः
(b) इन्द्रः

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 22.
बुद्धकाले पाटलिपुत्रस्य नगरस्य नाम किम् ?
(a) पाटलग्रामः
(b) पटना
(c) पाटलिग्रामः
(d) पुष्यपुरम्
उत्तरः
(c) पाटलिग्रामः

प्रश्न 23.
‘मन्दाकिनीवर्णनम्’ पाठस्य रचनाकारः कः अस्ति ?
(a) महात्मा विदुरः
(b) महर्षि वाल्मीकिः
(c) महर्षि वेदव्यासः
(d) महाकवि कालिदासः
उत्तरः
(b) महर्षि वाल्मीकिः

प्रश्न 24.
‘रामायणम्’ ग्रन्थस्य रचनाकारः कः अस्ति ?
(a) सूरदासः
(b) तुलसीदासः
(c) वाल्मीकिः
(d) वेदव्यासः
उत्तरः
(c) वाल्मीकिः

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 25.
क्रियां विना किं भारम् ?
(a) शास्त्रम्
(b) विवेकम्
(c) ज्ञानम्
(d) पुस्कम्
उत्तरः
(c) ज्ञानम्

प्रश्न 26.
अनेकेषु राज्येषु परस्परं किं प्रचलति ?
(a) शीतयुद्धं
(b) उष्णयुद्धम्
(c) अस्त्रयुद्धम्
(d) शस्त्रयुद्धम्
उत्तरः
(a) शीतयुद्धं

प्रश्न 27.
आधुनिक संस्कृत लेखिकासु का प्रसिद्धा ?
(a) क्षमाराव:
(b) मिथिलेश कुमारी मिश्रः
(c) शांति देवी
(d) गङ्गा देवी
उत्तरः
(a) क्षमाराव:

प्रश्न 28.
शंकरचरितस्य रचनाकारः का?
(a) पुष्पादीक्षितः
(b) तिरुमलाम्बा
(c) गङ्गादेवी
(d) पण्डिता क्षमारावः
उत्तरः
(d) पण्डिता क्षमारावः

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 29.
‘मुनये’ किस विभक्ति का रूप है ?
(a) द्वितीया
(b) तृतीया
(c) चतुर्थी
(d) सप्तमी |
उत्तरः
(c) चतुर्थी

प्रश्न 30.
‘पादेन खञ्जः गोपालः’ पादेन में कौन-सी विभक्ति है ?
(a) द्वितीया
(b) तृतीया
(c) चतुर्थी
(d) पंचमी
उत्तरः
(b) तृतीया

प्रश्न 31.
‘त्वयि’ शब्द का मूल रूप क्या है ?
(a) अस्मद्
(b) तद्
(c) इदम्
(d) युष्मद्
उत्तरः
(d) युष्मद्

प्रश्न 32.
‘मोहनः व्याघ्रात् विभेति’ यहाँ ‘व्याघ्रात्’ में कौन विभक्ति है ?
(a) तृतीया
(b) द्वितीया
(c) पंचमी
(d) षष्ठी
उत्तरः
(c) पंचमी

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 33.
‘पास्यति’ किस लकार का रूप है ?
(a) लृट्
(b) लोट्
(c) लट्
(d) लङ्
उत्तरः
(a) लृट्

प्रश्न 34. ‘अकरोत्’ किस लकार का रूप है ?
(a) लट्
(b) लोट्
(c) लङ्
(d) लृट्
उत्तरः
(c) लङ्

प्रश्न 35.
‘आसन्’ में कौन-सा लकार है ?
(a) लृट्
(b) लङ्
(c) लोट्
(d) विधिलिङ्
उत्तरः
(b) लङ्

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 36.
‘महात्मा:’ का संधि-विच्छेद क्या है ?
(a) महा + त्माः
(b) महा + आत्माः
(c) महाः + आत्माः
(d) महा + आत्माः
उत्तरः
(d) महा + आत्माः

प्रश्न 37.
‘अनाहारः’ का संधि-विच्छेद क्या है ?
(a) अनः + आहारः
(b) अन + आहार:
(c) अनं + आहारः
(d) अन् + आहार:
उत्तरः
(d) अन् + आहार:

प्रश्न 38.
‘अभ्यूदयः’ का संधि-विच्छेद क्या है ?
(a) अभि + उदयः
(b) अभ + उदयः
(c) अभ् + उदयः
(d) अभ्य + उदयः
उत्तरः
(a) अभि + उदयः

प्रश्न 39.
‘अल्पायुः’ का संधि-विच्छेद क्या है ?
(a) अल्पाय + आयुः
(b) अल्प + आयुः
(c) अलप + आयुः
(d) अल्पा + आयुः
उत्तरः
(b) अल्प + आयुः

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 40.
किस शब्द में ‘वि’ उपसर्ग नहीं है ?
(a) व्यर्थः
(b) विशेषः
(c) विरामः
(d) वेदना
उत्तरः
(d) वेदना

प्रश्न 41.
‘परा’ उपसर्ग से कौन शब्द बना है ?
(a) पराजयः
(b) प्राकृत
(c) प्रारूप
(d) प्रार्थना
उत्तरः
(a) पराजयः

प्रश्न 42.
‘प्रति’ उपसर्ग से कौन-सा शब्द बनेगा?
(a) प्रतिकारः
(b) प्रीतिकारः
(c) प्रातिकारः
(d) प्रकार:
उत्तरः
(a) प्रतिकारः

प्रश्न 43.
‘पाण्डवः’ में कौन-सा तद्धित प्रत्यय है ?
(a) ढक्
(b) अञ्
(c) यत्
(d) अण्
उत्तरः
(d) अण्

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 44.
‘पठ् + क्त’ से कौन-सा कदन्त शब्द बनेगा?
(a) पाठः
(b) पठितः
(c) पठितवान्
(d) पाठितः
उत्तरः
(b) पठितः

प्रश्न 45.
‘गत्वा’ का प्रकृति प्रत्यय है ?
(a) गम् + ल्यप्
(b) गम् + क्त्वा
(c) म + त्वा
(d) गा + क्त्वा
उत्तरः
(b) गम् + क्त्वा

प्रश्न 46.
‘अनंतः’ में समास के नाम बताएँ।
(a) द्वन्द्व
(b) द्विगु
(c) नञ्
(d) तत्पुरुष
उत्तरः
(c) नञ्

प्रश्न 47.
‘यथाशक्तिः ‘ में कौन समास है ?
(a) तत्पुरुषः
(b) कर्मधारयः
(c) अव्ययीभावः
(d) बहुव्रीहिः
उत्तरः
(c) अव्ययीभावः

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 48.
सम्बोधन में कौन-सी विभक्ति का व्यवहार किया जाता है ?
(a) प्रथमा
(b) द्वितीया
(c) तृतीया
(d) चतुर्थी
उत्तरः
(a) प्रथमा

प्रश्न 49.
अव्यय (अविकारी शब्द) के योग में किस विभक्ति का व्यवहार किया जाता है ?
(a) प्रथमा
(b) द्वितीया
(c) तृतीया
(d) चतुर्थी
उत्तरः
(a) प्रथमा

Bihar Board 10th Sanskrit VVI Objective Questions Model Set 5

प्रश्न 50.
श्री नीतीश कुमार बिहार के मुख्यमंत्री हैं।
(a) श्री नीतीश कुमारः बिहार मुख्यमंत्री अस्ति
(b) श्री नीतीश कुमारः बिहारस्य मुख्यमंत्री अस्ति
(c) श्री नीतीश कुमार बिहारस्य मुख्यमंत्री अस्ति
(d) श्री नीती कुमारः बिहारस्य मुख्यमंत्री सन्ति
उत्तरः
(b) श्री नीतीश कुमारः बिहारस्य मुख्यमंत्री अस्ति