Bihar Board 9th Sanskrit Objective Questions and Answers

BSEB Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद

प्रश्न 1.
कूलस्वित् आश्रितो लोकः ?
(a) क्रोधम्
(b) ज्ञानेन
(c) अज्ञानेन
(d) सत्येन
उत्तर-
(c) अज्ञानेन

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद

प्रश्न 2.
कः साधु ?
(a) सर्वभूतहितेरतः
(b) दुर्जयः
(c) युधिष्ठिरः
(d) स्वधर्मम्
उत्तर-
(a) सर्वभूतहितेरतः

प्रश्न 3.
किं ज्ञानम् ?
(a) सर्वभूतहितेरतः
(b) तत्वार्थ सम्बोधनम्
(c) लोभात्
(d) धनम्
उत्तर-
(b) तत्वार्थ सम्बोधनम्

प्रश्न 4.
का दया?
(a) सर्वसुखैषित्वम्
(b) तत्वार्थसम्बोधनम्
(c) स्वधर्मम्
(d) सर्वभूतहितेरतः
उत्तर-
(a) सर्वसुखैषित्वम्

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद

प्रश्न 5.
किं ज्ञानम् ?
(a) स्वधर्मम्
(b) लोभम्
(c) धनम्
(d) तत्वार्थसम्बोधनम्
उत्तर-
(d) तत्वार्थसम्बोधनम्

प्रश्न 6.
किं स्थैर्यम् ?
(a) दुर्जयम्
(b) स्वधर्मम्
(c) स्वार्थम्
(d) लोभम्
उत्तर-
(b) स्वधर्मम्

प्रश्न 7.
कः अनन्तकः व्याधि ?
(a) संवादः
(b) सत्यः
(c) ज्ञानः
(d) क्रोधः
उत्तर-
(a) संवादः

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद

प्रश्न 8.
कुत्र मित्राणि त्यजति ?
(a) क्रोधात्
(b) ज्ञानम्
(c) लोभात्
(d) स्वधर्मम्
उत्तर-
(c) लोभात्

प्रश्न 9.
कः सुदुर्जयः शत्रुः ?
(a) लोभः
(b) क्रोधः
(c) ज्ञानः
(d) अनन्तकः
उत्तर-
(b) क्रोधः

प्रश्न 10.
किं तत्वार्थसम्बोधः?
(a) ज्ञानं
(b) क्रोधः
(c) लोभः
(d) सत्यः
उत्तर-
(a) ज्ञानं

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद

प्रश्न 11.
पुंसां दुर्जयः शत्रुः कः?
(a) स्वर्णम्
(b) ज्ञानः
(c) क्रोधः
(d) दुखः
उत्तर-
(b) ज्ञानः

प्रश्न 12.
कः पुमान् पण्डितः ज्ञेयः।।
(a) विद्वान्
(b) धर्मज्ञः
(c) दुर्जयः
(d) निर्दयः
उत्तर-
(b) धर्मज्ञः

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद

प्रश्न 13.
लोकः ……… आवृतः ।
(a) अज्ञानेन
(b) ज्ञानेन
(c) सत्यः
(d) क्रोधः
उत्तर-
(a) अज्ञानेन

प्रश्न 14.
साधुः ………. स्मृतः।
(a) निर्दयः
(b) ज्ञानेन
(c) सदयः
(d) अज्ञानेन
उत्तर-
(c) सदयः

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद

प्रश्न 15.
……… सुदुर्जयः शत्रुः।।
(a) लोभः
(b) क्रोधः
(c) सत्यः
(d) असत्य:
उत्तर-
(b) क्रोधः

प्रश्न 16.
अनन्तकः व्याधिः ……….।
(a) क्रोधः
(b) अनन्तकः
(c) लोभः
(d) सत्यः
उत्तर-
(c) लोभः

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद

प्रश्न 17.
इन्द्रियानिग्रहः ………. ।
(a) क्रोधः
(b) लोभः
(c) धैर्यम्
(d) अधैर्यम्
उत्तर-
(c) धैर्यम्