Bihar Board 9th Sanskrit Objective Questions and Answers

BSEB Bihar Board 9th Sanskrit Objective Answers Chapter 6 संस्कृतसाहित्ये पर्यावरणम्

प्रश्न 1.
ज्येष्ठयासा मध्याह्नः कून वर्णितः ?
(a) बाणभट्टेन
(b) कुमारौ
(c) कातिदासेन
(d) वाल्मीकिः
उत्तर-
(a) बाणभट्टेन

Bihar Board 9th Sanskrit Objective Answers Chapter 6 संस्कृतसाहित्ये पर्यावरणम्

प्रश्न 2.
जलाशयेषु कमलानां वर्णनं कः करोति ?
(a) बाणभट्टेन
(b) कालिदासः
(c) बाल्मीकिः
(d) पाणिनी
उत्तर-
(b) कालिदासः

प्रश्न 3.
प्रकृतिवर्णनं कुत्र आवश्यकम् ?
(a) पम्पा
(b) शकुन्तलानाटकू
(c) पर्यावरणेषु
(d) संस्कृतकाव्येषु
उत्तर-
(d) संस्कृतकाव्येषु

Bihar Board 9th Sanskrit Objective Answers Chapter 6 संस्कृतसाहित्ये पर्यावरणम्

प्रश्न 4.
वाल्मीकिः क सरोवरं वर्णयति ?
(a) ग्रामम
(b) पर्यावरण
(c) पम्पा
(d) वनम्
उत्तर-
(c) पम्पा

प्रश्न 5.
औषधयो देव्यः कुत्र कथज्य स्तूयन्ते ?
(a) संस्कृतकाव्येष
(b) देवेषु
(c) मंत्रेषु
(d) महिमा
उत्तर-
(a) संस्कृतकाव्येष

प्रश्न 6.
इरा विश्वस्मै ………… जायते ।
(a) देवाय
(b) भुवनाय
(c) चारुतरम
(d) रोमन्थम्
उत्तर-
(b) भुवनाय

Bihar Board 9th Sanskrit Objective Answers Chapter 6 संस्कृतसाहित्ये पर्यावरणम्

प्रश्न 7.
सर्व प्रिये………… वसन्ते।।
(a) निम्नतरं
(b) चारुतरम्
(c) वारीणि
(d) भुवणाय
उत्तर-
(b) चारुतरम्

प्रश्न 8.
स्वयं न ……….. पिबन्ति नधः ।
(a) जलम्
(b) दुग्धानि
(c) वारीणि
(d) पाठं
उत्तर-
(c) वारीणि

प्रश्न 9.
मृगकुलं …………. अभ्यस्यतु ।
(a) पाठं
(b) चारूतरम्
(c) रोमन्थम्
(d) सरोवरम्
उत्तर-
(c) रोमन्थम्

Bihar Board 9th Sanskrit Objective Answers Chapter 6 संस्कृतसाहित्ये पर्यावरणम्

प्रश्न 10.
ता नो ……….. अंहसः ।
(a) गच्छन्तु
(b) देवाय
(c) पाठं
(d) मुञ्चन्तुः
उत्तर-
(d) मुञ्चन्तुः

प्रश्न 11.
वाल्मीकिः ………… पम्पां वर्णयति ।
(a) सरोवरश्रेष्ठां
(b) नदी श्रेष्ठाम्
(c) वनश्रेष्ठाम्
(d) पाठं
उत्तर-
(a) सरोवरश्रेष्ठां

Bihar Board 9th Sanskrit Objective Answers Chapter 6 संस्कृतसाहित्ये पर्यावरणम्

प्रश्न 12.
स्वयं न खादन्ति …………. वृक्षाः।
(a) पत्राणि
(b) फलानि
(c) मोदकम्
(d) जलम्
उत्तर-
(b) फलानि