Bihar Board 9th Sanskrit Objective Questions and Answers

BSEB Bihar Board 9th Sanskrit Objective Answers Chapter 9 बिहारस्य संस्कृतिकं वैभवम्

Bihar Board 9th Sanskrit Objective Answers Chapter 9 बिहारस्य संस्कृतिकं वैभवम्

प्रश्न 1.
पद्मश्री जगदम्बा देवी कस्यां कलायां प्रसिद्धा? |
(a) मूर्तिकलायां
(b) चित्रकलायां
(c) संगीतकलायाम्
(d) विद्यायाम्
उत्तर-
(b) चित्रकलायां

प्रश्न 2.
‘जट-जटिन’ इति लोकनृत्यम् कस्मिन् अञ्चले प्रसिद्धम् ?
(a) मिथिलायाम्
(b) अयोध्याम्
(c) भोजपुरामण्डले
(d) पटना मण्डले
उत्तर-
(a) मिथिलायाम्

Bihar Board 9th Sanskrit Objective Answers Chapter 9 बिहारस्य संस्कृतिकं वैभवम्

प्रश्न 3.
मण्डपाभ्यन्तरे कूषां मूर्तयः स्थाप्यन्ते ?
(a) संगीतम्
(b) चित्रम्
(c) गजानाम्
(d) नृत्यं
उत्तर-
(c) गजानाम्

प्रश्न 4.
नाट्यं कतमो वेदः कवयते ?
(a) पञ्चम्
(b) त्रयः
(c) सप्तम्
(d) चत्वारः
उत्तर-
(a) पञ्चम्

Bihar Board 9th Sanskrit Objective Answers Chapter 9 बिहारस्य संस्कृतिकं वैभवम्

प्रश्न 5.
कलासु प्रमुखं किम् ?
(a) संगीतम्
(b) चित्रकला
(c) नृत्यम्
(d) मूर्तिकला
उत्तर-
(a) संगीतम्

प्रश्न 6.
झिझिया कम् अस्ति ?
(a) नृत्यम्
(b) चित्रकला
(c) मूर्तिकला
(d) गीतम्
उत्तर-
(a) नृत्यम्

Bihar Board 9th Sanskrit Objective Answers Chapter 9 बिहारस्य संस्कृतिकं वैभवम्

प्रश्न 7.
अल्पना कम् अस्ति?
(a) गीतम्
(b) मूर्तिकला
(c) चित्रकला
(d) नाट्यम्
उत्तर-
(c) चित्रकला

प्रश्न 8.
क्रीडनकम् कम् अस्ति ?
(a) गीतम्
(b) नृत्यम्
(c) नाट्यम
(d) मूर्तिकलां
उत्तर-
(d) मूर्तिकलां