Bihar Board Class 6 Sanskrit Solutions Amrita Bhag 1 व्याकरण शब्दरूपाणि

BSEB Bihar Board Class 6 Sanskrit शब्दरूपाणि

अकारान्त -पुंल्लिङ्ग – शब्द

बालक

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम

  1. प्रथमा – बालकः – बालको – बालकाः
  2. द्वितीया – बालकम् – बालको – बालकान्
  3. तृतीया – बालकेन – बालकाभ्याम् – बालकैः
  4. चतुर्थी – बालकाय – बालकाभ्याम् – बालकेभ्यः
  5. पञ्चमी – बालकात् – बालकाभ्याम् – बालकेभ्यः
  6. षष्ठी – बालकस्य – बालकयोः – बालकानाम्
  7. सप्तमी – बालके – बालकयो: – बालकेषु
  8. सम्बोधनम् – हे बालक! हे – बालकौ ! – हे बालकाः !

समान शब्द – राम, कृष्ण, देव, छात्र, शिक्षक, विद्यालय, हिमालय, वृक्ष, पुस्तकालय आदि जिस शब्द का अन्त ‘अ” से हो तथा शब्द पलिङ्ग हो तो. ऊपर के शब्द रूप “बालक” जैसा ही समान रूप सभी शब्दों के चलेंगे।

Bihar Board Class 6 Sanskrit Solutions शब्दरूपाणि

आकारान्त -स्त्रीलिङ्ग – शब्द

बालिका

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – बालिका – बालिके – बालिकाः
  2. द्वितीया – बालिकाम् – बालिके – बालिकाः
  3. तृतीया – बालिकया – बालिकाभ्याम् – बालिकाभिः
  4. चतर्थी – बालिकायै – बालिकाभ्याम् – बालिकाभ्यः
  5. पञ्चमी – बालिकायाः – बालिकाभ्याम् – बालिकाभ्यः
  6. षष्ठी – बालिकायाः – बालिकयोः – बालिकानाम्
  7. सप्तमी – बालिकायाम् – बालिकयोः – बालिकासु
  8. सम्बोधनम् – हे बालिके! – हे बालिके! – हे बालिकाः

समान शब्द – लता, सीता, रमा, माला, छात्रा, शिक्षिका, अजा (बकरी), अश्वा (घोड़ी) बाटिका(बगीचा), बाला (लड़की, उमा, आदि जिस स्त्रीलिङ्ग शब्द का अन्त आ से होगा उसका रूप बालिका के समान चलेगा।

अकारान्त -नपुंसकलिङ्ग – शब्द

पुष्पे

विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – पुष्पम् – पुष्पे – पुष्पाणि
  2. द्वितीया – पुष्पम् – पुष्पैः – पुष्पाणि
  3. तृतीया – पुष्पेण – पुष्पाभ्याम् – पुष्प
  4. चतुर्थी – पुष् – पाभ्याम् – पुष्पेभ्यः
  5. पञ्चमी – पुष्पात् – पुष्पाभ्याम् – पुष्पेभ्यः
  6. षष्ठी – पुष्पस्य – पुष्पयोः – पुष्पाणाम्
  7. सप्तमी – पुष्पे – पुष्पयोः – पुष्पेषु
  8. सम्बोधनम् – हे पुष्प ! – हे पुष्पे – हे पुष्पाणि

समान शब्द – पत्र, फल, पुस्तक, नगर, मित्र, उद्यान,वन (जंगल) अन्न, दुग्ध (दूध) जल आदि अ से अन्त होने वाले नपुंसकलिङ्ग शब्दों के रूप पुष्प के समान ही चलेंगे।

Bihar Board Class 6 Sanskrit Solutions शब्दरूपाणि

इकारान्त -पुंलिङ्ग – शब्द

हरि (विष्णु अथवा बन्दर)

विभक्ति – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमा – हरिः – हरी – हरयः
  2. द्वितीया – हरिम् – हरी – हरीन्
  3. तृतीया – हरिणा – हरिभ्याम् – हरिभिः
  4. चतुर्थी – हरये – हरिभ्याम् – हरिभ्यः
  5. पञ्चमी – हरेः – हरिभ्याम् – हरिभ्यः
  6. षष्ठी – हरेः – हर्योः – हरीणाम्
  7. सप्तमी – हरौ – होः – हरिषु
  8. सम्बोधनम् – हे हरे ! – हे हरी ! – हे हरयः !

समान शब्द – कवि, मुनि, कपि, अग्नि, अतिथि, रवि (सूर्य) गिरि ,ऋषि, जलघि (समुद्र) विधि (ब्रह्मा), भूपति, सेनापति,राष्ट्रपति, नरपति, गृहपति, सुरपति, गणपति, वृहस्पति इत्यादि इ से अन्त होने वाले पुल्लिङ्ग शब्द के रूप हरि के समान ही चलेंगे ।

उकारान्त – पुल्लिङ्ग – शब्द

साधु

कारक – विभक्तिः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. कर्ता – प्रथमा – साधुः – साधुः – साधवः
  2. कर्म – द्वितीया – साधुम् – साधु – साधुन्
  3. करण – तूंतीया – साधुभ्याम् – साधुभिः
  4. सम्प्रदान – चतुर्थी – साधवे – साधुभ्याम् – साधुभ्यः
  5. आपादान – पञ्चमी – साधो: – साधुभ्याम् – साधुभ्यः
  6. सम्बन्ध – षष्ठी – साधोः – साध्वोः – साधनाम्
  7. अधिकरण – सप्तमी – साधौ – साध्वोः – साधुष
  8. सम्बोधन – सम्बोधनम् – हे साधो! – हे साध ! – हे साधवः !

समान शब्द – शिशु, भानु, गुरु, विष्णु, रिपु, पशु, विमु (चन्द्रमा) बन्धु (मित्र) शम्भु, ऋतु, वायु इत्यादि के शब्द रूप साधु के समान ही चलेंगे।

अस्मद् (-मैं, हम) पुरुषवाचक सर्वनाम-उत्तमपुरुष

Bihar Board Class 6 Sanskrit व्याकरण शब्दरूपाणि 1

(सामान्यतया सर्वनाम में संबोधन का व्यवहार नहीं होता)

युष्मद् (तू, तुम, तुमलोग)-पुरुषवाचक सर्वनाम-मध्यम पुरुष

विभक्तिः – एकवचन – द्विवचन । – बहुवचन

  1. प्रथमा – त्वम् । – युवाम् – यूयम् ।
  2. द्वितीया – त्वाम्, त्वा – युवाम्, वाम् – युष्मान्, वः
  3. तृतीया – त्वया – युवाभ्याम् – युष्माभिः
  4. चतुर्थी – तुभ्यम्, ते – युवाभ्याम्, वाम् युष्मभ्यम्, वा
  5. पंचमी – त्वत्. – युवाभ्याम् – युष्मत्
  6. षष्ठी – तव, ते – युवयोः – वाम् – युष्माकम्, वः
  7. सप्तमी – त्वयि – युवयोः । – युष्मासु

Bihar Board Class 6 Sanskrit Solutions शब्दरूपाणि

भवत् (आप, आपलोग) आदरसूचक सर्वनाम-अन्यपुरुष

विभक्तिः – एकवचन – द्विवचन – बहुवचन

  1. प्रथमा – भवान् – भवन्तौ – भवन्तः
  2. द्वितीया – भवन्तम् – भवन्तौ – भवतः
  3. तृतीया – भवता – भवद्भ्याम् – भवद्भिः
  4. चतुर्थी – भवते – भवद्भ्याम् – भवद्भ्यः
  5. पंचमी – भवतः – भवद्भ्याम् – भवद्भ्यः
  6. षष्ठी – भवतः – भवतो: – भवताम्
  7. सप्तमी : – भवति – भवतो: – भवत्सु

तद् (-वह, वे)-निश्चयवाचक सर्वनाम-अन्यपुरुष

Bihar Board Class 6 Sanskrit व्याकरण शब्दरूपाणि 2