Bihar Board Class 8 Sanskrit Book Solutions Amrita Bhag 3 Chapter 12 सदाचार: Text Book Questions and Answers, Summary.

BSEB Bihar Board Class 8 Sanskrit Solutions Chapter 12 सदाचार:

Bihar Board Class 8 Sanskrit सदाचार: Text Book Questions and Answers

1. नापृष्टः कस्यचिद् ब्रूयात् न चान्यायेन पुच्छतः ।
जानन्नपि हि मेधावी जडवल्लोकमाचरेत् ॥

अर्थ – बिना पूछे किसी से नहीं बोलना चाहिए और यदि किसी के द्वारा जबरदस्ती पूछा जा रहा हो तो मेधावी लोग जानते हुए भी मूर्ख की तरह संसार में आचरण करते हुए चुप रहें।

2. अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशोबलम् ।।

अर्थ – अभिवादन करने का स्वभाव रखने वाले का और बड़े-बुजुर्गों (वृद्ध लोगों) की सेवा करने वालों का चार चीज बढ़ते हैं आयु, विद्या, यश और बल।

3. वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी।
एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् ।।

Bihar Board Class 8 Sanskrit Solutions Chapter 12 सदाचार:

अर्थ – धन, बान्धव, आयु, कर्म और विद्या ये पाँच मान पाने की चीजें हैं। इनमें से हरेक के बाद जो दूसरे हैं वे श्रेष्ठ हैं । अर्थात् विद्या मापन पाने का सर्वश्रेष्ठ साधन है।

4. ब्राह्म मुहूर्ते बुध्येत स्वस्थो रक्षार्थमायुषः ।
शरीरचिन्तां निर्वर्त्य कृतनित्यक्रियो भवेत् ॥

अर्थ – आयु और स्वास्थ्य रक्षा के लिए ब्रह्म मुहूर्त में उठना चाहिए । _शरीर की चिन्ता करते हुए नित्य क्रिया का सम्पादन करना चाहिए।

5. आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।।
नार्तेनाप्यवमन्तव्याः पुंसा कल्याणकामिना ॥
अर्थ – कल्याण चाहने वाले लोग अपने को विवश जानकर भी आचार्य (गुरु), पिता, माता, भाई और अन्य बड़े लोगों का अपमान नहीं करें।

6. विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।
अमित्रादपि सवत्तममेध्यादपि काञ्चनम् ॥

अर्थ – विष से अमृत को प्राप्त हो, छोटा बच्चा से सुभाषित (अच्छे वचन) मिले, शत्रु से भी अच्छा आचरण की सीख मिले तथा अपवित्र स्थान या अपवित्र व्यक्ति से भी सोना मिले तो ग्रहण कर लेना चाहिए।

7. सर्वलक्षणहीनोऽपि यः सदाचारवान् नरः ।।
श्रद्धावान् अनसूयश्च शतं वर्षाणि जीवति ॥

अर्थ – सभी शुभ लक्षणों से हीन होकर भी जो व्यक्ति सदाचारवान है, श्रद्धावान है और ईर्ष्यारहित है, वह व्यक्ति सौ वर्षों तक जीवित रहता है।

8. सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्।
योर्षे शुचिः स हि शुचिः न मृद्वारिशुचिः शुचिः ।।

Bihar Board Class 8 Sanskrit Solutions Chapter 12 सदाचार:

अर्थ – सभी प्रकार की पवित्रताओं में धन की पवित्रता को श्रेष्ठ कहा गया है । जो धन पक्ष में पवित्र है वही पवित्र है। मिट्टी पानी से बार-बार शुद्ध करने से कोई शुद्ध (पवित्र) नहीं होता है।

शब्दार्थ

नापृष्टः (न + अपृष्टः) = बिना पूछे नहीं। कस्यचित् = किसी का/की/के । ब्रूयात् = बोलना चाहिए । चान्यायेन (च + अन्यायेन) = और अन्याय/जबरदस्ती से। पृच्छतः = पूछते हुए का। जानन्नपि (जानन् + अपि) = जानता हुआ भी । जडवल्लोकमाचरेत् = मूर्ख की तरह संसार में आचरण करना चाहिए । अभिवादनशीलस्य = अभिवादन करने वाले का । वृद्धोपसेविन: (वृद्ध + उपसेविनः) = बूढों की सेवा करने वालों का/की/के। वर्धन्ते = बढ़ते हैं । वयः = उम्र । वित्तं = धन । मान्यस्थानानि = आदरणीय, सम्मान के पात्र । गरीयो (गरीयः) = श्रेष्ठ, बढ़कर ।

यदुत्तरम् (यत् + उत्तरम् ) = जो उत्तर । ब्राह्मे = ब्रह्मवेला में, सूर्योदय से पूर्व के समय में। मुहूर्ते = वेला में, I मुहूर्त = 24 मिनट । बुध्येत = जागना चाहिए । रक्षार्थमायुषः = आयु की रक्षा के लिए । निर्वर्त्य = पूरा करके/सम्पन्न करके। कृतनित्यक्रियो = जिसने नित्य क्रिया कर हो (ऐसा व्यक्ति) । आचार्यः = गुरु, शिक्षक । नार्तेनाप्यवमन्तव्याः (न+ आर्तेन + अपि + अवमन्तव्याः) = आर्त (विवश/बेचैन/पीड़ित) होकर भी अपमान नहीं करना चाहिए । पुंसा = व्यक्ति द्वारा । कल्याणकामिना = कल्याण चाहने वाला । विषादप्यमृतम् (विषात् + अपि + अमृतम् ) = जहर से भी अमृत । ग्राह्यम् = ग्रहण करना चाहिए, लेना चाहिए । बालादपि (बालात् + अपि) = बच्चे से भी।

सुभाषितम् = अच्छे वचन । अमित्रादपि (अमित्रात् + अपि) = शत्रु से भी। काञ्चनम् = सोना, स्वर्ण को । यः = जो । सर्वलक्षणहीनोऽपि = सभी – लक्षणों से हीन भी। सदाचारवान् = अच्छे आचरण वाला । अनसूयश्च (अन् + असूयः + च) = और ईर्ष्यारहित/डाह न करनेवाला । शौचानामर्थशौचम् (शौचानाम् + अर्थशौचम्) = पवित्रताओं में धन की पवित्रता । स्मृतम् = कहा गया है । शुचिः = पवित्र । हि = निश्चय ही । मृद्वारि = मिट्टी एवं जल । सद्वृत्तम् = अच्छा व्यवहार । अमेध्यादपि = अपवित्र से भी। काञ्चनम् = सोना (स्वर्ण) को ।

व्याकरणम्

सन्धिविच्छेद

नापृष्टः = न + अपृष्टः (दीर्घ सन्धि) । चान्यायेन = च + अन्यायेन (दीर्घ सन्धि) । जानन्नपि = जानन् + अपि (व्यंजन संधि) । जडवल्लोकमाचरेत् = जडवत् + लोकम् + आचरेत् (व्यंजन सन्धि) । वृद्धोपसेविनः = वृद्ध + उपसेविनः (गुण सन्धि) । आयर्विद्या = आयु: + विद्या (विसर्ग सन्धि) । बन्धुर्वयः = बन्धुः + वयः (विसर्ग सन्धि)। यदुत्तरम् = यत् + उत्तरम् (व्यञ्जन सन्धि) । रक्षार्थमायुषः = रक्षा + अर्थम् + आयुषः (दीर्घ सन्धि)। आचार्यश्च = आचार्यः + च (विसर्ग सन्धि) । नार्तेनाम्यवमन्तव्याः = न + आर्तेन + अपि + अवमन्तव्याः (दीर्घ सन्धि, यण् सन्धि) । विषादप्यमृतम् = विषात् + अपि + अमृतम् (व्यंजन संधि, यण् सन्धि) । बालादपि = बालात् + अपि (व्यञ्जन – सन्धि) । सद्वृत्तममेध्यादपि = (सत् + वृत्तम् + अमेध्यात् + अपि) (व्यञ्जन सन्धि) । सदाचारवान् = सत् + आचारवान् (व्यञ्जन सन्धि)। अनसूयश्च = अन् + असूयः + च (विसर्ग सन्धि) । शौचानामर्थशौचम् = शौचानाम् + अर्थशौचम् ।

प्रकृति-प्रत्यय-विभागः

Bihar Board Class 8 Sanskrit Solutions Chapter 12 सदाचार 1

अभ्यासः

मौखिक

प्रश्न 1.
पूर्णवाक्येन उत्तरत
(क) कस्य चत्वारि वर्धन्ते ?
उत्तरम्-
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।

Bihar Board Class 8 Sanskrit Solutions Chapter 12 सदाचार:

(ख) अभिवादन शीलस्य कानि चत्वारि वर्धन्ते ।
उत्तरम्-
अभिवादन शीलस्य आयुः विद्या यशः बलम् च वर्धन्ते ।

(ग) कति मान्य स्थानानि सन्ति ?
उत्तरम्-
पञ्च मान्य स्थानानि सन्ति ।

(घ) पञ्च मान्य स्थानानि कानि सन्ति ?
उत्तरम्-
वित्तं, बन्धुः, वयः कर्मः विद्या च एतानि पञ्च मान्य स्थानानि सन्ति ।

(ङ) कदा बुध्येत् ?
उत्तरम्
ब्रह्म मुहूर्ते बुध्येत् ।

प्रश्न 2.
सुस्पष्टम् उच्चारयत ( साफ-साफ उच्चारण करें।)
प्रश्नोत्तरम्-

  1. ब्रूयात् – ब्रूयाताम् – बुयुः
  2. आचरेत् – आचरेताम् – आचरेयुः
  3. भवेत् – भवेताम् – भवेयुः

प्रश्न 3.
पठत:

  1. न मित्रम् = अमित्रम्
  2. न मेध्यम = अमेध्यम्
  3. न असूया = अनसूया
  4. न पृष्टः = अपृष्टः
  5. न न्यायेन = अन्यायेन
  6. न उचितम् = अनुचितम्

लिखित

प्रश्न 4.
उदाहरणानुरूपं वाक्यानि रचयत
प्रश्नोत्तरं-

  1. नित्यं = वयं नित्यं विद्यालयं गच्छामः ।
  2. पिता = पिता पुत्रेण सह गच्छति ।
  3. स्वस्थः = सः स्वस्थ: अस्ति ।
  4. काञ्चनम् = काञ्चनम् सर्वे इच्छन्ति ।
  5. जीवति = यस्य कीर्ति सः जीवति ।
  6. रक्षार्थम् = देशस्य रक्षार्थम् अहं जीवामि।

प्रश्न 5.
मेलनं कुरुत:
प्रश्नोत्तरं-

  1. सदाचारः = श्रेष्ठः
  2. मेधावी = कस्यचित् वंशस्य पूर्वपुरुषः
  3. सुभाषितम् = सम्य-विभागः
  4. पूर्वजः = सुन्दरं वचनम्
  5. गरीयः = सज्जनानां व्यवहार:
  6. मुहूर्तः = यः कञ्चित् विलक्षणसंस्कारं धारयति

प्रश्न 6.
प्रश्नानाम् उत्तराणि लिखत
(क) कल्याणकामिना के नावमन्तव्याः?
उत्तरम्-
कल्याणकामिना आचार्यः पिता माता भ्राता पूर्वजः च नावमन्तव्याः ।

Bihar Board Class 8 Sanskrit Solutions Chapter 12 सदाचार:

(ख) कस्मात् अमृतं ग्राह्यम् ?
उत्तरम्-
विषात् अमृतं ग्राह्यम् ।

(ग) किम शौचं श्रेष्ठं स्मृतम् ?
उत्तरम्-
अर्थं शौचं श्रेष्ठं स्मृतम् ।

(घ) कः शतं वर्षाणि जीवति ?
उत्तरम्-
यः सदाचारः श्रद्धावान् अनसूयश्च नरः सः शतं वर्षाणि जीवति ।।

(ङ) अपृष्टः किन्न कुर्यात् ?
उत्तरम्-
अपृष्टः कस्यचिद् न ब्रूयात् ।

प्रश्न 7.
वर्णान् संयोज्य लिखत :
यथा-
व् + इ + त् + त् + अ + म् = वित्तम्

  1. ब् + र् + आ + ह् + म् + अ = ब्राह्मः
  2. म् + उ + ह् + ऊ + र् + त् + अ = मुहूर्तः
  3. श् + र् + अ + द् + ध् + आ: = श्रद्धाः
  4. श् + ऋ + इ + ग् + आ + र् + अ = शृंगार:
  5. उ + ज् + ज + व + अ + ल् + अ = उज्ज्व ल:

प्रश्न 8.
उदाहरणानुसारं पदानि पृथक् कुरुत :
यथा-
सर्वेषामेव = सर्वेषाम् + एव
उत्तरम्-

  1. लोकमाचरेत् = लोकम् + आचरेत् ।
  2. रक्षार्थमायुषः = रक्षार्थम् + आयुषः
  3. वृत्तममेध्यात् = वृत्तम् + अमेध्यात् ।
  4. प्रथममेव = प्रथमम् + एव।
  5. शौचानामर्थशौचम् = शौचानाम् + अर्थशौचम् ।

प्रश्न 9.
मञ्जूषायाः पदानि संयोज्य वाक्यानि रचयत

(विशालः, गंगायाः, पूर्वभागे, मध्ये, तटे, गंगा, पर्वतानाम्।)
यथा –
भारतस्य उत्तरभागे कश्मीर राज्यम् अस्ति।

  1. भारतस्य पूर्वभागे बंगप्रदेशः अस्ति ।
  2. बिहारस्य मध्य गंगानदी प्रवहति ।
  3. बंगोपसागरस्य तटे उत्कलप्रदेशः अस्ति ।
  4. तीरे गंगायाः वाराणसी अस्ति ।
  5. पाटलिपुत्रस्य उत्तरभागे गंगा प्रवहति ।
  6. शोणनदः अतीव विशालः वर्तते ।
  7. हिमालयः पर्वतानां राजा कथ्यते ।

Bihar Board Class 8 Sanskrit Solutions Chapter 12 सदाचार:

प्रश्न 10.
मंजूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत :

(विराजते, चलत, भविष्यति, निवसामः, निवससि, आसन्)
यथा-
वयं भारतवर्षे निवसामः।

  1. त्वं कस्मिन् ग्रामे निवससि ?
  2. पाटलिपुत्र गंगायास्तटे विराजते
  3. राज्ञो दशरथस्य चत्वारः पुत्राः आसन्।
  4. यूयं अस्माभिः सह विद्यालयं चलत्
  5. अस्माकं विद्यालये श्व: वार्षिकोत्सवः भविष्यति