Bihar Board Class 8 Sanskrit Book Solutions Amrita Bhag 3 Chapter 8 नीति श्लोका: Text Book Questions and Answers, Summary.

BSEB Bihar Board Class 8 Sanskrit Solutions Chapter 8 नीति श्लोका:

Bihar Board Class 8 Sanskrit नीति श्लोका: Text Book Questions and Answers

1. कस्य दोषः कुले नास्ति व्याधिना के न पीडिताः।
व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम् ॥ (3.1)

अर्थ – किसके कुल में दोष नहीं है। कौन रोग से पीड़ित नहीं होता है। व्यसन (आदत) किसको प्राप्त नहीं है। किसकी दोस्ती सदैव रहती है।

2. आचारः कुलमाख्याति देशमाख्याति भाषणम् ।
सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम्॥ (3.2)

अर्थ – आचार (चाल-चलन) से कुल की जानकारी होती है। भाषण (भाषा) से देश (स्थान) की जानकारी होती है। श्रद्धा से स्नेह की जानकारी होती है। शरीर से भोजन की जानकारी होती है।

3. अधमा धनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ (8.1)

अर्थ – नीच लोग धन की इच्छा करते हैं । मध्यम प्रकार के लोग धन और मान दोनों चाहते हैं तथा उत्तम लोग केवल मान चाहते हैं क्योंकि मान ही महान व्यक्तियों का सबसे बड़ा धन है।

4. विद्वान् प्रशस्यते लोके विद्वान सर्वत्र गौरवम ।
विद्यया लभते सर्व विद्या सर्वत्र पूज्यते ॥ (8.20)

अर्थ – विद्वान संसार में प्रशंसा पाते हैं। विद्वानों को सब जगह महत्त्वपूर्ण स्थान मिलता है। विद्या के द्वारा सब कुछ पाया जा सकता है। विद्या का सब जगह पूजा होती है।

5. दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेजलम् ।
शास्त्रपूतं वदेद्वाक्यं मनः पूतं समाचरेत् ॥ (10.2)

अर्थ – दृष्टि से पवित्र कर पैर रखना चाहिए (आँख से देखकर पैर बढ़ाना चाहिए) पानी वस्त्र से छानकर पीना चाहिए । शास्त्र से पवित्र कर
(शास्त्र सम्मत) बात बोलना चाहिए और मन से पवित्र कर (सोच-समझकर) आचरण (काम) करना चाहिए ।

6. अनित्यानि शरीराणि विभवो नैव शाश्वतः।
नित्यं सन्निहितो मृत्युः कर्त्तव्यो धर्मसंग्रहः ॥ (12.12)
अर्थ – शरीर अनित्य (अस्थायी) है । धन-सम्पत्ति भी स्थायी नहीं है। मृत्यु स्थायी और निकट है। इसलिए धर्म संग्रह(धर्माचरण) अवश्य करना चाहिए।

7. जलबिन्द्रनिपातेन क्रमशः पूर्यते घटः ।
स हेलेः सर्वविद्यानांस्य च धनस्य च ॥ (12.22)

अर्थ – जेसे जलबून्दों को संग्रह करने से क्रमश: घड़ा भर जाता है। वही बात है सभी विधाओं, सभी धर्मों और सब प्रकार के धन संग्रह करने में ।

8. यथा धेनुसहस्रेषु वत्सो गच्छति मातरम् ।
तथा यच्च कृतं कर्म कर्तारमनुगच्छति ॥ (13.15)

अर्थ – जैसे हजारों गायों के बीच में बछड़ा (गाय का बच्चा) छोड़ दिया जाए तो वह अपने माता के पास पहुँच जाता है । उसी प्रकार मनुष्य जो काम करता है वह किया हुआ काम कर्ता (करने वाले) के पीछे-पीछे चलता है। अर्थात् कर्म फल अवश्य मिलता है।

शब्दार्थ

कस्य = किसका/की/के । कुले = वंश में, खानदान में । व्याधिना = रोग से । केन = किससे, किसके द्वारा : सौखा = मित्रता, दोस्ती । आचारः = चाल-चलन । कुलमाख्याति (कुलम् + आख्याति) = वंश को बताता है। सम्भ्रमः = आदर, श्रद्धा, व्याकुलता । वपुः = शरीर । अधमाः = नीच लोग । महताम् = महान् व्यक्तियों का/की/के । प्रशस्यते = प्रशसित होता है । लोके = संसार में । गौरवम् = महत्त्वपूर्ण । पूज्यते = पूजी जाती है। अनित्यानि = अस्थायी, अस्थिर । विभवो (विभवः) = धन-सम्पत्ति, ऐश्वर्य । शाश्वतः = स्थायी, सदा रहने वाला । सन्निहितो (सन्निहितः) = समीप । कर्त्तव्यो (कर्त्तव्यः) = करने योग्य, करना चाहिए । धर्मसंग्रहः = धर्म का संचय,

धार्मिक कार्य । पूर्यते = पूरा होता है, भरता है । हेतु = कारण । सर्वविद्यानाम् = सभी विद्याओं का/की/के । धेनुसहस्रेषु = हजारों गायों में । वत्सो (वत्सः) = छिड़ा। मातरम् = माता को, माँ के पास । कृतम् = किया गया। कर्तारमनुगच्छति (कर्तारम् + अनुगच्छति) = कर्ता के पीछे जाता है। दृष्टिपूतम् = आँखों से पवित्र अर्थात् अच्छी तरह देखा गया । न्यसेत् = रखना चाहिए । पादम् = पैर । वस्त्रपूतम् = कपड़े से पवित्र किया हुआ अर्थात् छना हुआ। पिबेज्जलम् (पिबेत् + जलम्) = जल पीना चाहिए । शास्त्रपूतम् = शास्त्रों द्वारा पवित्र किया गया अर्थात् शास्त्रसम्मत । मनःपूतम् = मन से पावन किया गया अर्थात् मन से सोचा गया । समाचरेत् = आचरण करना चाहिए।

व्याकरणम् 

नास्ति = न + अस्ति (दीर्घ सन्धि) । वपुराख्याति = वपुः + आख्याति (विसर्ग सन्धि) । पिबेज्जलम् = पिबेत् + जलम् (व्यंजन सन्धि) । वदेद्वाक्यम् = वदेत् + वाक्यम् (व्यञ्जन सन्धि) । नैव = न + एव (वृद्धि संधि) । यच्च = यत् + च (व्यञ्जन सन्धि) । कुलमाख्याति = कुलम् + आख्याति । देशमाख्याति = देशम् + आख्याति । स्नेहमाख्याति = स्नेहम् + आख्याति । धनमिच्छन्ति = धनम् + इच्छन्ति । कर्तारमनुगच्छति = कर्तारम् + अनुगच्छति ।

प्रकृति-प्रत्यय-विभागः

नीति श्लोक In Sanskrit Class 8 Bihar Board

अभ्यास

मौखिक

नीति श्लोक In Sanskrit Class 8 Bihar Board प्रश्न 1.
पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत। ..
(पाठ में दिये गये श्लोकों को आवाज के साथ पढ़ें)।

Bihar Board Class 8 Sanskrit Solution प्रश्न 2.
अधोलिखितानां पदानां अर्थं वदत् :
आख्याति, वपुः, इच्छन्ति, महताम्, अनित्यम्, निपातेन, अनुगच्छति, वत्सः ।
उत्तरम्-
आख्याति = बताता है । वपुः = शरीर । इच्छन्ति = इच्छा करते हैं। महताम् = महान व्यक्तियों का । अनित्यम् = अस्थाई । निपातेन = संग्रह करने से । अनुगच्छति = पीछे चलता है । वत्सः = बछड़ा।

Bihar Board Class 8 Sanskrit Book Solution प्रश्न 3.
निम्नलिखितानां पदानां सन्धि-विच्छेदं सन्धि वा कुरुत नैव, वपुराख्याति, पिबेज्जलम् वदेद्वाक्यम्, यत् + च, न्यसेत् + पादम्।
उत्तरम्-
नैव = न + एव । वपुराख्याति = वपुः + आख्याति । वदेद्वाक्यम् = वदेत् + वाक्यम् । यत् + च = यच्च । न्यसेत् + पादम् = न्यसेत्पादम् ।

लिखित 

नीति श्लोक अर्थ सहित Class 8 Bihar Board प्रश्न 4.
एकपदेन उत्तरत:

(क) विद्वान् कुत्र प्रशस्यते ?
उत्तरम्-
विद्वान् लोके प्रशस्यते ।

(ख) के धनम् इच्छन्ति ?
उत्तरम्-
अधमाः धनं इच्छन्ति ।

(ग) महतां धनं किमस्ति?
उत्तरम्-
महतां धनं मानम् अस्ति ।

(घ) धेनु सहस्रेषु वत्सः कुत्र गच्छति ?
उत्तरम्-
धेनुसहस्रेषु वत्सः मातरम् गच्छति।

(ङ) वस्त्रपूतं किं पिबेत् ?
उत्तरम्-
वस्त्रपूतं जलं पिबेत।

Bihar Board Solution Class 8 Sanskrit प्रश्न 5.
अधोलिखितेषु पदेषु प्रयुक्तां विभक्ति वचनं च लिखत :
पदानि – विभक्तिः – वचनम्
यथा-
लोके – सप्तमी – एकवचनम्
उत्तरम् –
पदानि – विभक्तिः – वचनम्

  1. निपातेन – तृतीया – एकवचनम्
  2. धनस्य – षष्ठी – एकवचनम्
  3. महताम् – षष्ठी – बहुवचनम्
  4. व्याधिना – तृतीया – एकवचनम्
  5. कुले – सप्तमी – एकवचनम्
  6. मातरम् – द्वितीया – एकवचनम्
  7. मानः – प्रथमा – एकवचनम्

Sanskrit Class 8 Bihar Board प्रश्न 6.
अधोलिखितानि पदानि प्रयुज्य वाक्यानि रचयत :

(विद्वान्, आख्याति, व्यसनम्, पूज्यते, घटः, वत्सः, लभते)
उत्तरम्-

  1. विद्वान् – विद्वान् सर्वत्र पूज्यते ।
  2. आख्याति – कुलम् आचार: आख्यति ।
  3. व्यसनम् – व्यसनम् केन न प्राप्तम् ।
  4. पूज्यते – विद्या सर्वत्र पूज्यते ।
  5. घटः ‘घटः जलबिन्दु निपातेन पूर्यते ।
  6. वत्सः – वत्सः मातरम् अनुगच्छति ।
  7. लभते – विद्याया सर्वं लभते ।

Class 8 Sanskrit Bihar Board प्रश्न 7.
उचित कथनानां समक्षम् ‘आम्’ अनुचित कथनानां समक्षं ‘न’ इति लिखत :

यथा आचारः कुलं न आख्याति (न)
उत्तरम्-

  1. विद्या सर्वत्र पूज्यते । – (आम्)
  2. दृष्टिपूतं पादं न न्यसेत् । – (न)
  3. सर्वे व्याधिना पीडिताः भवन्ति । – (आम्)
  4. अधमाः मानम् इच्छन्ति । – (न)
  5. मध्यमाः केवलं धनम् इच्छन्ति । – (न)
  6. शरीरम् अनित्यम् भवति । – (आम्)

Bihar Board 8th Class Sanskrit Solution प्रश्न 8.
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत:
यथा –
दोषः (षष्ठी एकवचन ) दोषस्य ।

(क) विद्या (द्वितीया द्विवचन)
उत्तरम्-
विद्ये

(ख) विद्वान् (तृतीया द्विवचन)
उत्तरम्-
विद्वदभ्यां

(ग) जलम् (सप्तमी बहुवचन)
उत्तरम्-
जलेषु

(घ) भोजनम् (चतुर्थी एकवचन)
उत्तरम्-
भोजनाय

(ङ) माता (पंचमी बहुवचन)
उत्तरम्-
मातृभ्यः ।

Bihar Board Class 8th Sanskrit प्रश्न 9.
अधोलिखितानां पदानां विलोम पदानि लिखत :

(दोषः, सौख्यम, उत्थानम्, विद्या, मानम्, नित्यम्, अधमः)
उत्तरम्-

  1. दोषः = गुण ।
  2. सौख्यम् = असौख्यम् ।
  3. उत्थानम् = पतनम् ।
  4. विद्या = अविद्या ।
  5. मानम् = अपमानम् ।
  6. नित्यम् = अनित्यम् ।
  7. अधमः = उत्तमः।

प्रश्न 10.
लंङ्लकारे परिवर्तनं कुरुत :

लट्लकारः – ललकारः

यथा-
गजः धावति – गजः अधावत् ।
उत्तरम्-

  1. वत्सः दुग्धं पिबति – वत्सः दुग्धं अपिबत् ।
  2. शरीरं नित्यं न अस्ति – शरीरं नित्यं न आसीत् ।
  3. दुग्धं श्वेतं भवति – दुग्धं श्वेतं अभवत् ।
  4. सः विद्यालये पठति – सः विद्यालये अपठत् ।
  5. ते गृहं गच्छन्ति – ते गृहं अगच्छन् ।
  6. बालकौ हसतः – बालको अहसताम् ।
  7. त्वं किं वदसि – त्वं किं अवदः।

प्रश्न 11.
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत :

(अधमः, उत्तमः, मध्यमः, आचारः, कर्तव्यः, घटः, अनुगच्छति)
उत्तरम्-

  1. उत्तमः मानम् इच्छति ।
  2. अधमः धनं इच्छति ।
  3. जलबिन्दु निपातेन घटः पूर्यते ।
  4. त्वया धर्मसंग्रहः कर्त्तव्यः।
  5. कृतं कर्म कर्तारम् अनुगच्छति। ।
  6. मध्यमः धनं मानं च इच्छति ।।
  7. आचार: कुलम् आख्याति ।

प्रश्न 12.
वचनपरिवर्तनं कुरुतः

उत्तरम्
एकवचन – द्विवचन – बहुवचन

  1. गच्छति – गच्छतः – गच्छन्ति
  2. अभवत् – अभवताम् – अभवंन्
  3. अस्ति – स्तः – सन्ति
  4. धनस्य – धनयोः – धनेभ्यः
  5. विद्या – विद्ये – विद्याः
  6. धनाय – धनाभ्यां – धनानाम्

प्रश्न 13.
समानार्थकानि पदानि मेलयत :
उत्तरम् –

  1. विद्वान् = विज्ञः ।
  2. वपुः = शरीरम् ।
  3. हेतुः = कारणम् ।
  4. घटः = कुम्भः ।
  5. धनम् = वित्तम् ।
  6. जलम् = तोयम् ।
  7. गृहम् = सदनम् ।
  8. गजः = हस्ती।