Bihar Board Class 8 Sanskrit Book Solutions Amrita Bhag 3 व्याकरणम् धातुरूपाणि

BSEB Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

दृश् – देखना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पश्यति – पश्यतः – पश्यन्ति
  2. मध्यमपुरुषः – पश्यसि – पश्यथः – पश्यथ
  3. उत्तमपुरुष: – पश्यामि – पश्यावः – पश्यामः ।

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

लुट्लकारः (सामान्य भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – द्रक्ष्यति – द्रक्ष्यतः – द्रक्ष्यन्ति
  2. मध्यमपुरुष: – द्रक्ष्यसि – द्रक्ष्यथः – द्रक्ष्यथ
  3. उत्तमपुरुष: – द्रक्ष्यामि – द्रक्ष्यावः – द्रक्ष्यामः

ललकारः (अनद्यतन भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – अपश्यत् – अपश्यताम् – अपश्यन्
  2. मध्यमपुरुष: – अपश्यः – अपश्यतम् – अपश्यत
  3. उत्तमपुरुषः – अपश्यम् – अपश्याव – अपश्याम

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पश्यतु – पश्यताम् – पश्यन्तु
  2. मध्यमपुरुषः – पश्य – पश्यतम् – पश्यत
  3. उत्तमपुरुषः – पश्यानि – पश्याव – पश्याम

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पश्येत् – पश्येताम् – पश्येयुः
  2. मध्यमपुरुषः – पश्ये: – पश्येतम् – पश्येत
  3. उत्तमपुरुषः पश्ययम् पश्येव पश्येम

याच् – माँगना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – याचति – याचतः – याचन्ति
  2. मध्यमपुरुषः – याचथः – याचथ – उनमपुरुषः
  3. उत्तमपुरुषः – याचामि – याचावः – याचाम:

लुट्लकारः (सामान्य भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – याचिष्यति – याचिष्यतः – याचिष्यन्ति
  2. मध्यमपुरुषः – याचिष्यसि – याचिष्यथः – याचिष्यथ
  3. उत्तमपुरुषः – याचिष्यासि – याचिष्याव: – याचिष्यामः

लङ्लकारः (अनद्यतन भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. अयाचताम् – अयाचन् – अयाचतम् – अयाचन्
  2. मध्यमपुरुष: – अयाचः – अयाचतम् – अयाचत
  3. उत्तमपुरुष: – अयाचम् – अयाचाव – अयाचाम

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – याचतु – याचताम् – याचन्तु
  2. मध्यमपुरुषः – याच – याचतम् – याचत
  3. उत्तमपुरुषः – याचानि – याचाव – याचाम्

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – याचेत् – याचेताम् – याचेयुः
  2. मध्यमपुरुष: – याचेः – याचेतम् – याचेत
  3. उत्तमपुरुषः – याचेयम् – याचेव – याचम

या – गाना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – याति – यातः – यान्ति
  2. मध्यमपुरुषः – यासि – याथ: – याथ
  3. उत्तमपुरुषः – यामि – याव: – यामः

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

लट्लकारः (भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – यास्यति – यास्यतः – यास्यन्ति
  2. मध्यमपुरुषः – यास्यसि – यास्यथः – यास्यथ
  3. उत्तमपुरुषः – यास्यामि – यास्यावः – यास्यामः

ललकारः (भूतकाल)

पुरुषः – एकवचनम्। – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – अयात् – अयाताम् – अयान्, – अयुः
  2. मध्यमपुरुषः – अया: – अयातम् – अयात
  3. उत्तमपुरुषः – अयाम् – अयाव – अयाम

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – यातु – याताम् – यान्तु
  2. मध्यमपुरुषः – याहि – यातम् – यात
  3. उत्तमपुरुषः – यानि – याव – याम

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – यायात् – यायाताम् – यायुः
  2. मध्यमपुरुषः – यायाः – यायातम् – यायात
  3. उत्तमपुरुषः – यायाम् – यायाव – यायाम

दिव् – चमकना, जुआ खेलना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – दीव्यति – दीव्यतः – दीव्यन्ति
  2. मध्यमपुरुषः – दीव्यसि – दीव्यथः – दीव्यथ
  3. उत्तमपुरुष: – दीव्यामि – दीव्यावः – दीव्यामः

लुट्लकारः (भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – देविष्यति – देविष्यतः – देविष्यन्ति
  2. मध्यमपुरुष: – देविष्यसि – देविष्यथः – देविष्यथ
  3. उत्तमपुरुष: – देविष्यामि – देविष्याव: – देविष्यामः

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

लङ्लकारः (भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुष: – अदीव्यत् – अदीव्यताम् – अदीव्यन्
  2. मध्यमपुरुष: – अदीव्यः – अदीव्यतम् – अदीव्यत
  3. उत्तमपुरुष: – अदीव्यम् – अदीव्याव – अदीव्याम

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – दीव्यतु – ‘दीव्यताम् – दीव्यन्तु
  2. मध्यमपुरुषः – दीव्य – दीव्यतम् – दीव्यत
  3. उत्तमपुरुषः – दीव्यानि – दीव्याव – दीव्याम

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – दीव्येत् – दीव्येताम् – दीव्येयुः
  2. मध्यमपुरुषः – दीव्ये – दीव्यतम् – दीव्येत
  3. उत्तमपुरुष: – दीव्येयम् दीव्येव – दीव्येम

आप – प्राप्त करना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुष: – आप्नोति – आप्नुतः – आप्नुवन्ति
  2. मध्यमपरुषः – आप्नोषि – आप्नुथः – आप्नुथ
  3. उत्तमपुरुषः – आप्नोमि – आप्नुवः – आप्नुमः

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

लुट्लकारः (भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – आप्स्यति – आप्स्यतः – आप्स्यन्ति
  2. मध्यमपुरुषः – आप्स्यसि – आप्स्यथः – आप्स्यथ
  3. उत्तमपुरुषः – आप्स्यामि – आप्स्यावः – आप्स्यामः

लङ्लकारः (भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – आप्नोत् – आप्नुताम् – आप्नुवन्
  2. मध्यमपुरुषः – आप्नाः – आप्नुतम् – आप्नुत
  3. उत्तमपुरुषः – आप्नुवम् – आप्नुव – आप्नुम

लोट्लकार:

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – आप्नोतु – आप्नुताम् – आप्नुवन्तु
  2. मध्यमपुरुषः – आप्नुहि – आप्नुतम् – आप्नुत.
  3. उत्तमपुरुषः – आप्नवानि – आप्नवाव – आप्नवाम

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – आप्नुयात् – आप्नुयाताम् – आप्नुयुः
  2. मध्यमपुरुषः – आप्नुयाः – आप्नुयातम् – आप्नुयात
  3. उत्तमपुरुषः – आप्नुयाम् – आप्नुयाव – आप्नुयाम

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

इष् – इच्छा करना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – इच्छति इच्छतः – इच्छन्ति
  2. मध्यमपुरुषः – इच्छसि – इच्छथः – इच्छथ
  3. उत्तमपुरुषः – इच्छामि – इच्छावः – इच्छामः

लट्लकारः (भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – एषिष्यति – एषिष्यतः – एषिष्यन्ति
  2. मध्यमपुरुषः – एषिष्यसि – एषिष्यथः – एषिष्यथ
  3. उत्तमपुरुषः – एषिष्यामि – एषिष्याव: – एषिष्याम:

लङ्लकारः (भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – ऐच्छत् – ऐच्छताम् – ऐच्छन्
  2. मध्यमपुरुषः – ऐच्छः – ऐच्छतम् – ऐच्छत
  3. उत्तमपुरुषः – ऐच्छम् – ऐच्छाव – ऐच्छाम

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – इच्छतु – इच्छताम् – इच्छन्तु
  2. मध्यमपुरुष: – इच्छ – इच्छतम् – इच्छत –
  3. उत्तमपुरुषः – इच्छानि – इच्छाव – इच्छाम ।

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – इच्छेत् – इच्छेताम् – इच्छेयुः
  2. मध्यमपुरुषः – इच्छेः – इच्छेतम् – इच्छेत
  3. उत्तमपुरुषः – इच्छेयम् – इच्छेव – इच्छेम

प्रच्छ्-पूछना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पृच्छति – पृच्छतः – पृच्छन्ति
  2. मध्यमपुरुषः – पृच्छसि – पृच्छथः – पृच्छथ
  3. उत्तमपुरुषः – पृच्छामि – पृच्छावः – पृच्छामः

लुट्लकारः (भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – प्रक्ष्यति – प्रक्ष्यथः – प्रक्ष्यति
  2. मध्यमपुरुषः – प्रक्ष्यसि – प्रक्ष्यथः – प्रक्ष्यथ –
  3. उत्तमपुरुषः – प्रक्ष्यामि – प्रक्ष्याव: प्रक्ष्यामः

लङ्लकारः (भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – अपृच्छत् – अपृच्छताम् – अपृच्छन्
  2. मध्यमपुरुषः – अपृच्छः – अपृच्छतम् – अपृच्छत
  3. उत्तमपुरुषः – अपृच्छम् – अपृच्छाव – अपृच्छाम

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पृच्छतु – पृच्छताम् – पृच्छन्तु
  2. मध्यमपुरुषः – पृच्छ – पृच्छतम् – पृच्छत
  3. उत्तमपुरुषः – पृच्छानि – पृच्छाव – पृच्छाम

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पृच्छेत् – पृच्छेताम् – पृच्छेयुः
  2. मध्यमपुरुषः – पृच्छेः – पृच्छेतम् – पृच्छेत.
  3. उत्तमपुरुषः – पृच्छेयम् – पृच्छेव – पृच्छेम

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

क्री-खरीदना (परस्मैपदी)
लट्लकार

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – क्रीणाति – क्रीणीतः – क्रीणन्ति
  2. मध्यमपुरुषः – क्रीणासि – क्रीणीथः – क्रीणीथ.
  3. उत्तमपुरुषः – क्रीणामि – क्रीणीवः – क्रीणीमः

लट्लकारः (भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – ऋष्यति – क्रेष्यतः – क्रष्यन्ति
  2. मध्यमपुरुषः – ऋष्यसि – क्रेष्यथः – क्रष्यथ
  3. उत्तमपुरुषः – ऋष्यामि – ऋष्यावः – ऋष्यामः

लङ्लकारः (भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – अक्रीणात् – अक्रीणीताम् – अक्रीणन्
  2. मध्यमपुरुष: – अक्रीणाः – अक्रीणीतम् – अक्रीणीत
  3. उत्तमपुरुषः – अक्रीणाम् – अक्रीणीव – अक्रीणीम

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – क्रीणातु – क्रीणीताम् – क्रीणन्तु
  2. मध्यमपुरुषः – क्रीणीहि – क्रीणीतम् – क्रीणीत
  3. उत्तमपुरुषः – क्रीणानि – क्रीणाव – क्रीणाम

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – क्रीणीयात् – क्रीणीयाताम् – क्रीणीयुः
  2. मध्यमपुरुषः – क्रीणीयाः – क्रीणीयातम् – क्रीणीयात
  3. उत्तमपुरुषः – क्रीणीयाम् – क्रीणीयाव – क्रीणीयाम

चुर् – चोरी करना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – चोरयति – चोरयतः – चोरयन्ति
  2. मध्यमपुरुषः – चोरयसि – चोरयथः – चोरयथ
  3. उत्तमपुरुषः – चोरयामि – चोरयावः – चोरयामः

लट्लकारः (सामान्य भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – चोरयिष्यति – चोरयिष्यतः – चोरयिष्यन्ति
  2. मध्यमपुरुषः – चोरयिष्यसि – चोरयिष्यथः – चोरयिष्यथ
  3. उत्तमपुरुषः – चोरयिष्यामि – चोरयिष्याव: – चोरयिष्यामः

लङ्लकारः (अनद्यतन भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – अचोरयत् – अचोरयताम् – अचोरयन्
  2. मध्यमपुरुषः – अचोरयः – अचोरयतम्. – अचोरयत
  3. उत्तमपुरुषः – अचोरयम् – अचोख्याव – अचोरयाम

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – चोरयतु – चोरयताम् – चोरयन्तु
  2. मध्यमपुरुषः – चोरय – चोरयतम् – चोरयत
  3. उत्तमपुरुषः – चोरयाणि – चोरयाव – चोरयाम

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – चोरयेत् – चोरयेताम् – चोरयेयुः
  2. मध्यमपुरुषः – चोरयः – चोरयेतम् – चोरयेत
  3. उत्तमपुरुषः – चोरयेयम् – चोरयेव – चोरयेम

चिन्त् – सोचना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – चिन्तयति -चिन्तयतः -चिन्तयन्ति
  2. मध्यमपुरुषः -चिन्तयसि – चिन्तयथः – चिन्तयथ
  3. उत्तमपुरुषः – चिन्तयामि – चिन्तयावः – चिन्तयामः

लट्लकारः (सामान्य भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – चिन्तयिष्यति – चिन्तयिष्यतः – चिन्तयिष्यन्ति
  2. मध्यमपुरुषः – चिन्तयिष्यसि – चिन्तयिष्यथः – चिन्तयिष्यथ
  3. उत्तमपुरुषः – चिन्तयिष्यामि – चिन्तयिष्याव: – चिन्तयिष्यामः

लङ्लकारः (भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – अचिन्तयत् – अचिन्तयताम् – अचिन्तयन्
  2. मध्यमपुरुषः – अचिन्तयः – अचिन्तयतम् – अचिन्तयत
  3. उत्तमपुरुष: – अचिन्तयम् – अचिन्तयाव – अचिन्तयाम

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – चिन्तयतु – चिन्तयताम् – चिन्तयन्तु
  2. मध्यमपुरुषः – चिन्तय – चिन्तयतम् – चिन्तयत
  3. उत्तमपुरुषः – चिन्तयानि – चिन्तयाव – चिन्तयाम

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – चिन्तयेत् – चिन्तयेताम् – चिन्तयेयुः
  2. मध्यमपुरुषः – चिन्तयः – चिन्तयेतम् – चिन्तयेत
  3. उत्तमपुरुषः – चिन्तयेयम् – चिन्तयेव – चिन्तयेम

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

पूज् – पूजा करना
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पूजयति – पूजयतः – पूजयन्ति
  2. मध्यमपुरुषः – पूजयसि – पूजयथः – पूजयथ
  3. उत्तमपुरुषः – पूजयामि – पूजयावः – पूजयामः

लुट्लकारः (सामान्य भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पूजयिष्यति – पूजयिष्यतः – पूजयिष्यन्ति
  2. मध्यमपुरुषः – पूजयिष्यसि – पूजयिष्यथः – पूजयिष्यथ
  3. उत्तमपुरुषः – पूजयिष्यामि – पूजयिष्यावः – पूजयिष्यामः

लङ्लकारः (अनद्यतन भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुष: – अपूजयत् – अपूजयताम् – अपूजयन्
  2. मध्यमपुरुषः – अपूजयः – अपूजयतम् – अपूजयत
  3. उत्तमपुरुष: -अपूजयम् अपूजयाव अपूजयाम

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम्। – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पूजयतु – पूजयताम् – पूजयन्तु
  2. मध्यमपुरुषः – पूजय – पूजयतम् – पूजयत
  3. उत्तमपुरुषः – पूजयानि पूजयाव – पूजयाम

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पूजयेत् – पूजयेताम् – पूजयेयुः
  2. मध्यमपुरुषः – पूजये: – पूजयेतम् – पूजयेत
  3. उत्तमपुरुषः – पूजयेयम् – पूजयेव – पूजयेम

नम् – नमस्कार करना, झुकना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – नमति – नमतः – नमन्ति
  2. मध्यमपुरुषः – नमसि – नमथः – नमथ
  3. उत्तमपुरुषः – नमामि – नमावः – नमामः

लुट्लकारः (सामान्य भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् बहुवचनम्

  1. प्रथमपुरुष: – नस्यति – नस्यतः – नंस्यन्ति
  2. मध्यमपुरुषः – नस्यसि – नंस्यथः – नस्यथ
  3. उत्तमपुरुषः – नस्यामि – नंस्यावः – नस्यामः

लङ्लकारः (अनद्यतन भूतकाल)

पुरुषः – एकवचनम्। – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – अनमत् – अनमताम् – अनमन्
  2. मध्यमपुरुष: – अनमः – अनमतम् – अनमत
  3. उत्तमपुरुषः – अनमम् – अनमाव – अनमाम

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुष: – नमतु – नमताम् – नमन्तु
  2. मध्यमपुरुषः – नम – नमतम् – नमत
  3. उत्तापुरुष – नमानि – नमाव – नमाम

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – नमेत् – नमेताम् – नमेयुः
  2. मध्यमपुरुषः – नमः – नर्मतम् – नमेत
  3. उत्तमपुरुषः – नमेयम् – नमेव – नर्मम

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

घ्रा (जिघ्र ) – सूंघना
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – जिघ्रति – जिघ्रतः – जिघ्रन्ति
  2. मध्यमपुरुषः – जिघ्रसि – जिघ्रथः – जिघ्रथ
  3. उत्तमपुरुषः – जिघ्रामि – जिघ्राव: – जिघ्राम:

लट्लकारः (सामान्य भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – घ्रास्यति – घ्रास्यतः – घ्रास्यन्ति
  2. मध्यमपुरुषः – घ्रास्यसि – घ्रास्यथः – घ्रास्यथ
  3. उत्तमपुरुषः – घ्रास्यामि – घ्रास्यावः – घ्रास्यामः

लङ्लकारः (अनद्यतन भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – अजिघ्रत् – अजिघ्रताम् – अजिघ्रन्
  2. मध्यमपुरुष: – अजिघ्रः – अजिघ्रतम् – अजिघ्रत
  3. उत्तमपुरुष: – अजिघ्रम् – अजिघ्राव – अजिघ्राम

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – जिघ्रतु – जिघ्रताम् – जिघ्रन्तु
  2. मध्यमपुरुषः – जिघ्र – जिघ्रतम् – जिघ्रत
  3. उत्तमपुरुषः – जिघ्राणि – जिघ्राव – जिघ्राम

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – जिभ्रेत् – जिघ्रताम् – जिभ्रेयुः
  2. मध्यमपुरुषः – जिघ्रः – जिघ्रतम् – जिनेत
  3. उत्तमपुरुषः – जिघ्रयम् – जिव – जिभ्रेम

पा (पिब्) – पीना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पिबति – पिबतः – पिबन्ति
  2. मध्यमपुरुषः – पिबसि – पिबथः – पिबथ
  3. उत्तमपुरुषः – पिबामि – पिबावः – पिबामः

लुट्लकारः (सामान्य भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पास्यति – पास्यतः – पास्यन्ति
  2. मध्यमपुरुषः – पास्यसि – पास्यथः – पास्यथ
  3. उत्तमपुरुषः – पास्यामि – पास्याव: – पास्यामः

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

लङ्लकारः (अनद्यतन भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – अपिबत् – अपितबताम् – अपिबन्
  2. मध्यमपुरुषः – अपिबः – अपिबतम् – अपिबत
  3. उत्तमपुरुषः – अपिबम् – अपिबाव – अपिबाम

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पिबतु – पिबताम् – पिबन्तु
  2. मध्यमपुरुषः – पिब – पिबतम् – पिबत
  3. उत्तमपुरुषः – पिबानि – पिबाव – पिबाम

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – पिबेत् – पिबेताम् – पिबेयुः
  2. मध्यमपुरुषः – पिबेः – पिबेतम् – पिबेत
  3. उत्तमपुरुषः – पिबेयम् – पिबेव – पिबेम

नृत् (नृत्य) – नाचना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – नृत्यति – नृत्यतः – नृत्यनित
  2. मध्यमपुरुषः – नृत्यसि – नृत्यथ: – नृत्यथ
  3. उत्तमपुरुषः – नृत्यामि – नृत्यावः – नुत्यामः

लुट्लकारः (सामान्य भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – नर्तिष्यति – नर्तिष्यतः – नर्तिष्यन्ति
  2. मध्यमपुरुषः – नर्तिष्यसि – नर्तिष्यथ: – नर्तिष्यथ
  3. उत्तमपुरुषः – नतिष्यामि – नर्तिष्याव: – नर्तिष्यामः

लङ्लकारः (अनद्यतन भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – अनृत्यत् – अनृत्यताम् – अनृत्यन्
  2. मध्यमपुरुष: – अनृत्यः – अनृत्यतम् – अनृत्यत
  3. उत्तमपुरुष: – अनृत्यम् – अनृत्याव – अनृत्याम

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – नृत्यतु – नृत्यताम् – नृत्यन्तु
  2. मध्यमपुरुषः – नृत्य – नृत्यतम् – नृत्यत
  3. उत्तमपुरुषः – नृत्यानि – नृत्याव – नृत्याम

विधिलिङ्लकारः (चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – नृत्येत् – नृत्येताम् – नृत्येयुः
  2. मध्यमपुरुषः – नृत्येः – नृत्येतम् – नृत्येत
  3. उत्तमपुरुषः – नृत्येयम् – नृत्येव – नृत्येम

Bihar Board Class 8 Sanskrit व्याकरणम् धातुरूपाणि

हस् – हँसना (परस्मैपदी)
लट्लकारः (वर्तमानकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – हसति – हसतः – हसन्ति
  2. मध्यमपुरुषः – हससि – असथः – हसथ
  3. उत्तमपुरुषः – हसामि – हसाव: हसामः

लुट्लकारः (सामान्य भविष्यत्काल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – हसिष्यति – हसिष्यतः – हसिष्यन्ति
  2. मध्यमपुरुषः – हसिष्यसि – हसिष्यथः – हसिष्यथ
  3. उत्तमपुरुषः – हसिष्यामि – हसिष्यावः – हसिष्यामः

लङ्लकारः (अनद्यतन भूतकाल)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – अहसत् – अहसताम् – अहसन्
  2. मध्यमपुरुषः – अहसः – अहसतम् – अहसत
  3. उत्तमपुरुषः – अहसम् – अहसाव – अहसाम

लोट्लकारः (आदेशवाचक)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – हसतु – हसताम् – हसन्तु
  2. मध्यमपुरुषः – हस – हसतम् – हसत
  3. उत्तमपुरुषः – हसानि – हसाव – हसाम

विधिलिङ्लकारः ( चाहिए अर्थ में)

पुरुषः – एकवचनम् – द्विवचनम् – बहुवचनम्

  1. प्रथमपुरुषः – हसेत् – हसेताम् – हसेयुः
  2. मध्यमपुरुषः – हसेः – हसेतम् – हसेत
  3. उत्तभपुरुषः – हसेयम् – हसेव – हसेम